पृष्ठम्:सामवेदसंहिता भागः १.pdf/४७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०२,१३,५] छन्दशार्चिकः । 8 ६८ अथ पञ्चमी । मेधातिथिप्रियमेधापृष* । २ १ २ ३ १ र २ र ३ १ २ आथा—पनः” सुनवाजेभिर्माधंणयया । २ २ २ २ १ २ मधइवयुवजानिः॥ ५॥ ११३ ४ ५ २ ४ १२ १र र I आयाथे। उपनःसुनम। चेवाश्चाइ । वाजे

१र २र १ २ २ १ २ १ १ २ रभिर्मावणोयथा३ःचेवा३ इ। मचइवयुवा२३। शेवा ५ र ३छ३ । २ना२३४ओवा । ज२३४पा ॥ १८॥ ११३ है इन्द्र! "'नः" अस्मदीयं “सुतम्’ अभिएतं मीमम् “उप याहैि" प्रत्यागच्छकिञ्च “बाजेभिः" अन्यदयैई विरूपैरवैः “मा व ऐयथा" मा क्रियस्व( तत्र दृष्टन्तः - ‘युवजानिः" य वनोपेता जाया यस्यासौ युवजानिः [‘जायाया निड(५,४, १३४ पा०’-इति समासान्तः“महान् इव ’ प्रभुरिव ; यथा रूपवद्- - * - क ।

  • ‘श्रुतकणस्यार्षम्-इति वि० ।
  • “अयाह्यद्रिभिः”-इति ख-पाठः ।

= = । I कौसम । (१)-‘त्य ५ लोकेषराधेय ‘मा इथः स शीघडम, अ । गेर्षरित्यर्थः इति 'निकै निधग्गे कथनि-कर्म तु ‘लोचने-न चतुर्ण पदमीषते १,११ ।