पृष्ठम्:सामवेदसंहिता भागः १.pdf/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७० सामवेदसंहिता। [३न०१,४,६ अथ षष्ठ। कोस दुर्मित्र ऋषि । यः २ १ २ २ १ २र ३ १र २र २ १ २ ३ २ कदाबसस्तोत्रहरंतश्चअवश्वशाॐएधदाः । ३ २ ३ २ ३ १ २१ दोषीसुनंवातायाय ॥ ८ ॥ ११४ २ ३ ५ २ २ 7 श्री रद्द कदावसो। स्तोत्रम। हय- ५ ताआ । औ२३१व। अवश्मशा। रुधाद्२३४वाः। ३ २ २ ५र ३ ९, ३ भार्यपेतः प्रभुः अन्याभि त्रैपन्नियते किन्तु तामेव युवतिं प्रत्या गच्कृति तद्वत्() ॥ ५ ॥ ११३ है “वस ” वासयितः १)! इन्द्र ! ‘स्तोत्रम् " अस्मत्कर्तृकं

  • दुर्मित्रस्य सभित्रस्य वार्षम्' इति वि० ।
  1. "हर्यंत आवश्सशा" इति ऋर्व दीयः पाठः।।

११४ ऋग्वे स्थ ८, ५,२ ६,१ ।। (२) बियर कारनिवहै इस घटयति--' म थयो। तर भाषीथाः केऽप राधे हि न पथति. तद्वभ रोषोरित्यर्थः इति । (९)--‘प्राश झा धनयन' --इति नि• ।