पृष्ठम्:सामवेदसंहिता भागः १.pdf/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ६ ८ सामवेदसंहिता । [२p०१,४,४ अथ चतुच । विश्वामित्र ऋषिः । १ २ २ २ २ १ २ ३ १ २ ३ १ २ इन्द्रउक्थेभिर्मन्दिष्ठोवाजानाञ्चवाजपनिः। १ २ ३ २ ३ १ २ इरिवत्सुतानाथ्सख॥ ४ ॥ ११२ १ १ १ २ १ I इन्द्र उक्थ। भिमन्दाइयो । वाजाना२३४ १ र . २ ५ १र ऽर च। वाजपतिः । इराइवा२३४त्स। ताना२५स । २ ४ ५ खा। औद्यवा। औ५इ। जा॥ १८॥ ११२ ) “वाजानाम्"(j प्रश्नानां मध्ये “बाजपतिः” उत्कृष्टत्र-पतिः "‘हरिवन" हरिनामकाखवान् ‘इन्द्रः ‘उकथेभिः” होतृ- प्रयुक्तः (उकध-नामकै व शस्त्रैः) “मन्दिष्ठः” अतिशयेन वग्नः सन् “सुतानाम् " अभिषुतानां सोमानां ‘सखा ” सखिवत् प्रीतिकरः सोमैः पीयत इत्यर्थः() ॥ ४ ॥ ११२ = = = =

=

= =

=

=

  • घामदेवस्यार्षम्-इति वि० ॥

=

==

I वाहदुक्थम् । (९)-श्तेति शेषः'इति वि० ।। (२)--सानि अः पादपूरणः सर्व-समाप्त ।