पृष्ठम्:सामवेदसंहिता भागः १.pdf/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०२,१२,३] छन्दशार्चिकः ।। ४ ६७ १र र २ १ र आचिकेता। नगाया२३त्रम् । गो। यमाना२३४ ५ र र औदोवा। ज२३४पा ॥ १० ॥ १११ ( “"” गायते गौं() अगोः"() अस्तोतुः९अयि अरिः। [व्यत्ययेन यकारः३,१,८५पा०) 1 शत्रः इन्द्र ’ "शस्यमानं होत्रा पठमनम “उक्थं च' शवमपि “अ चिकेत" अभिजा । नाति [कितनेछन्दसो लिट (३,४,७५९)। नेति सम्प्रत्यर्थ ‘न’’ मम्प्रति प्रस्तोत्रादिभि गीयमानं ‘भायत्रम्" गातयं माम९) [यश्च गायत्राख्यम्()] अचिकेते त्येव । अतः कारणात् वयमपि तमिन्द्रं स्तमइत्यथः ॥ 'नागोः-“अगः" इति. ‘रयिः","अरि:’-इति च पाठ ॥ ३ ॥ १११ १)--तथाहि-शसेवे ।कारो नम कणःइति ने० २.५ । fuति निघण्टुः वपि च तु नाभ सु दृश्यते ९, १९ ।। (२) ‘अशोः”-इति पाठन, वैदथस्ननोऽत्र में क्रः , १९ पमथागोरिति प्र. बम इन कैथने म , न ः (३)-गगोःइज़ श → . मुः पयन्नभायी २ पशुः = यतभाषी, चयनं न क्षमःzन यतभाषा= नमुः। नम्य नभैः अव्यक्त भावि ण इयर्थःइति वि० ।। (४) शयव' जायतेः स्त , ति कर्मणः" इति में → १,० ।। (t)-- त शमं चतुर्युगान-धान्य यु नोपलभ्यते, ५अध्ययनरम गुरु मुख- श्र यते । तरिदम –“भश्सवितुर्वरेणियोस । भर्गदेवस्य धीमतः । धियोयोनः प्र । २ १११ यो । अम्। आर। दोथे। घ९४५ । १ " शम्य । न तु ९७९१ र न मरार्षिकस्य षष्ठ त मी-दशम स्ढनं प्रथनि पठ ]॥ । र । १र