पृष्ठम्:सामवेदसंहिता भागः १.pdf/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६६ सामवेदसंहिताः। [३प्र० १,४,३ अथ तथा । मेधातिथि-प्रियमेधहृषीके । ३ २ ३ २ ३ १ २ २ १ २ २ १ र २र उक्थञ्चनशस्यमानंनागोरयिराचिकेत।। १ २ २ २ २ १ २ नगायत्रङ्गयमानम्, ॥ ३ ॥ १११ 1 उवथचनोद्भइ । शस्यमानम्। नागेरा२२योः । । नादि गुण युक्तयेन्द्राय “कदु' () कुत्सितम् अस्मदीयं “वचः’ स्तत्र-रूपं सतं "शस्यते " यथा प्रशस्त भवति(२) देव स्तथानुष्टः लातीत्यर्थः । ‘तदित्" तदेव "अस्य" यजमानस्य ' वर्धनं हि (१) प्रवृत्तिसाधनं खलु ॥ २ ॥ ११०

  • ‘मभातिथेरार्षम्-इत्येव वि० ।

१११ उत्तरार्चिकस्य ८.११५,२= ऋग्वेदस्य ५,७१८, ४ ।। I वार्हदुक्थम् । २)- ‘कस , किस दरम्याः पञ्चभ्य च आदेशः, कफात् कार्यान्’ ‘उ' इति पद-पूरणःइति यः । २)-- 'भस्सत उशर्यत इत्यर्थः-:स वि० । शनिइति धर्च न कर्म 6 पाने । २.१५ नि•। (५--'वि' था 'सत्' चारितम् वचनम् बल ’ देख 'वगम' afश्वरम तदुपारयेति •ि -सम्प्तोर्यः स, यमाना िदेन वीर्येश इंते इति त हि- यः ।