पृष्ठम्:सामवेदसंहिता भागः १.pdf/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ प०२,११,७] छन्दशार्चिकः। ४५८ अथ भप्रभो। विश्वामित्रो जमदग्नि व ऋषिः। १ २ १ र २ र आनमित्रावरुणामृतैर्गव्यूति मुक्षतम् । २ १ १ मध्वारजालसिसुक्रतू ॥ ७ ॥ १०६ ३ र ४र ५ र २र १ | आनेमित्रा। वरुणा३ । औदोवार३४ । घृतै । ९ १ १ २ १ र र्गव्यूतिमु। क्षनाम्। औौतोवार माघारजारा ९ मिसू३। औदोबा २। क्रतू । इडारभा३४३ । ओर ४५इ। डा ॥ १२ ॥ १०६ « नः “सुक्रतू" शोभन कर्ममीण) हे “मित्रावरुणौ!” “न" प्रध्माकं

  • गव्यूतिं(१) गवां मार्गं गो-निवासस्थानं “शृतैः"() चरण

• • • • • • • - - - - १०६ उत्तरार्चिकस्य १,१,५,१-ऋग्वेदस्य ३,४,११,५ ।। I मित्रावरुणयोः संयोजनम् । (१)–‘आ य य चरसि म गतिवथनेति वि० ।। (ख़ुदा से रूपम् तथाहि फणिभाये ०,१,५ ‘ऋक्षते १-घृतमिति । -() म्लौकि स्थति शमें, धूतं धर्भ घ्या" इति 'अ८१डि सवनैः,rtत वि०। निधटे। बोरक माम स दमश् १.१२ ।।