पृष्ठम्:सामवेदसंहिता भागः १.pdf/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ६ ९ सामवेद संहिता। {३ प्र० १,३,८ अथायुमी । प्रस्कणु(')ऋषि; * । २ ३ २ २ १ ३ ९ ३ १ २ ३ १ २ उदुत्येसूनखोगिरःकाष्ठायज्ञो धन्नतः । २ १ २ ३ १र २ वाश्राअभिज्ञयातवे ॥ ८ ॥ १९७ 'साधनैः पयोभिः() "आ उक्षतम्" आ समन्तात् सिजतम्, अस्मभ्यं दग्भ्रोः गाः प्रयच्छतामिति भावः । रजांसि"(?) पारलौकिकान्यम्मदावासस्थानानि “मध्वा"(१) मधुरेण दुग्ध-रसेन सिञ्चतम् [गव्यूतिम्-गोय तं छन्दसि (६,१,१२३पा०]-इत्यवादेशः , मध्वा-सर्वं विधोनां छन्दसि विकल्पितत्वादत्रनुमभावः ॥ ७॥ १०६

  • 'हिरण्यस्तपस्यार्षम-इति वि० । “हिरण्यस्तप हिरण्यमय

स्तपोऽस्येति वा । स्तूपः स्यायतेः सङ्गत ” इति नै० },३३ ।।

  • “अमेधत्नत"-इति ऋग्वेदीयः पाठः। ।

• • • • • • • • • • १०७ छब्दस् १,३, १ ३, ५ ॥ (१) "प्रल ण् वः कण्वन् पुत्रःकषप्रभवोयया प्रणम्”-इति ने० ३१७ (२)-‘गोनपि लोकन्इति वि९ । (e) ‘उदकंग' इति बि० । मधु-इत्युदय-नाम स एकादशम् १,१२ ।। () -"तिरुपपलिङ्गनराशं कालहस्रधखरकन ' यमाच। यत्ययमिव fत शास्त्र यदेषां मोऽयं च मिति बहुलके में" ति (२.८५) कात्यायन-वचनम् लिङ्गयत्यये "जसादिषु इन्दसि वा वचनम् प्राञ्च षं चक्षुश्रुपधायाः"-ऽति (२,,८) कात्यायनीयेन घि-संशभावे रूपमिति भावः ।।