पृष्ठम्:सामवेदसंहिता भागः १.pdf/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५८ सामवेदसंहिता। [२P०१,५,४ अस्मात् ण्यन्तात्') लुङि चङि रूपम् यद्यत्तान् नित्यम् ( ८,१,६६ प्र० )' इति प्रतिषेधः] तदा ”दीप्ति निवत"भानु “विख'(६) विश्खधा बहुविध(°) “व्यतमत्” विस्तारयति [तनीतेर्यत्ययेन शप् ११,८५ पा०]। प्रातरनुवाके उपास्येन काण्डेन (१२४,२) उघाः स्तुता सती प्रादुर्बभूव, हे गुखिनौ ! शंसिषमाणम् आश्विनं क्रत् द्योतं युवामपि प्रादुर्भवतइत्यध्या हारेण वाक्यं पूरणीयम्) ॥ “सतः’-‘स्ती" इति पाठौ ॥ ६ ॥ १०५ (। धारण-ौलत्वात् । तथाहि -'द ने ४ थेतिषां ज्योति गणचित्रः प्रकेतो अनिष्ट विधा । यथा प्रसूता सवितुः सबाध मेबारा अपने योनि मागे" इति झ0 १,१९. ८, १. "‘दं द्या ४ थ्योतिषां ज्योतिरागम चित्र पू केतनं प्रजातन मभजनिष्ट विभूतनसम् यया प्रसूता भवितुः प्रस्थाय त्रिरादित्यस्यैष' राष्पम योनि सरिचत् स्थानम्" -इनि याख-कन सद्दान । ‘स्ली-थोनिरभियुत एनां गर्भः" -इति च नैरुक्तम् २२१९। “ कश इत् पश्तों"१,१६८.२) इत्यादि चोषसुः स्त्रौघं लिङ्गम् । ५ (9)- 'भर्रभकलिजमिदं यत्ययेन, या । उषा’ इति । ‘पुरस्ताद् यद,सैधीया- र्थसम्बन्धन ब्दिोऽध्यहर्तयःइति च बि• । ९--"प्रय पर्व विश्व मान थल च्छन्दम ५,.१११!" इति थालि रूपम् । (७)-मृदुमन्द-तोद-लक्षणमित्यर्थः । (८ तथाच श्रुयते -'प्रानर्थं यियोधयाश्चिना । वेह भवताम् । अस्य समय पीतये (.५,.१).त्यादि प्राप्तयेंशिनो विबोधयश्चिना विहाराच्छन्ना मस् मोमस्य पानय"त्यादि । यास्क-छतं तद् यानम् । "अश्विन चद बनवत सर्व ’ रस मान्यो योनिषान्यः क ॐ तत्कावश्विनौ वाऽधिया बित्येके शेराग बित्येके श्वर्य चन्द्रमा चि येके राजानं पुष्णकता चियेतिहसिकः" इत्यारि मे० (२.