पृष्ठम्:सामवेदसंहिता भागः १.pdf/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०२,११,६] छदआर्चिकः । ४ ५ १ ३ २ १ २ विभानु विश्वथातनत् ॥ ६ ॥ १५ २र १२ ५र ५ २ १ I दूरादो२३द्देवयत्सतः। अत ए शएरशिश्वा३दतान्। १ र २ | १ र २ विभानू२३व। श्वाथातनत् । इडारभा३४३। श्र२३ ४५झ् । डT ॥ ११ ॥ १०५ “'दूरात् ’ दूरतण्व विप्रकटे एव नभसः प्राक् प्रदेशे वर्त माना “इह"() "सत"(९) सतो इह ममपे विद्यमाना “इव" । समीपे विद्यमाने व "प्रसाधुः () प्ररोचमानरूपा ईदृशी । उषा(५) “घ” यदा “अशिचितत्’ अश्वे तयत् |लिता यणं,

  • “विश्वथr, विश्वधा’ इति च पाठी।

१०५ ऋग्व दस्य ५,८.११ ।। } ओषसम् ।। (१) -‘पृथिव्यास -इति धि० । (२ -'प्रश मन यअम नान-इति वि। ॥ (३)-श्रवण रूप' fत वि० ‘स्त ः- इति रूपमास स भग्नभम (नि ३,९ । तदेव विवरण यायने नियामकम। ४)-अर्थशधर षः। ‘'रावे रपरः कश" इति मै० २ १८ नवम् गर्भ