पृष्ठम्:सामवेदसंहिता भागः १.pdf/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५ ई सामवेदसंहिता । [३प्र० १,३,६ श्वथ षष्ठो। १ तिथि ऋषिः । २ २ ३ २ ३ २ ३ २ ३ २ ३ १ २ दूरादित्वेवयच्छुनरुणप्सुरक्षितत् । ५ र ४ ५ र ५ ५ २ १र २१ I जुनतोनोवरुणः । इव। मित्रोनयतिविदा १ २ १ र १ २ २३°त्ताः। इच। अर्यमादा२३इवाइ । इत्य। सजोषाः २ ॥ 19 उवा३ । ३३४६ ॥ १०९ ॥ १०४ अहरभिमानौ देवः "मित्रः, "वरुणः" रावभिमान, मित्रस्य वरुणच “विडान्’ नेतव्यमुत्तमं स्थानं जानन् “नः अस्मान् "ऋजुनीत’'(') ट जुमत्या ऋजु नयनेन कौटिल्य-रहि तेन गमनेन ‘नयति” अभिमतं फलं प्रापयति । तथा “देवैः" अन्ये इन्द्रादिभिः सजोषा" समानप्रीतिः “अर्थमा" अहोरात्र विभागस्य कर्ता सूयव अस्मानृजुगमनेनाभिमतं स्थानं प्रापयतु । ‘नयति"-"नयतु' इति च पाठौ ॥ ५ ॥ १०४ I कौतसम् । (१-"जरित्ययश्च भवति" इत्यादि (मै . ६२१)