पृष्ठम्:सामवेदसंहिता भागः १.pdf/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०२,११,५ इन्हेआर्थिक । ४५११ अथ पञ्चमी। गोतमऋषिः ” । २ २ १ २ ३ १ २ जुनोतोनोवरुणेमिनोनयतिविद्वान्। । २ २ २ १ २ अर्यमादेवैः सजोषाः ॥ ५ || १०४ ['करस्रो बाद कर्मणां प्रस्थातारौ(९१) इति यास्क वचनात्') ( “अवमे” लोकस्य पालनाय ‘सध” साधकं धनं “ क णसं’ कुवंसं प्रयच्छन्तं "यदुवं (9) महदुक्थम् इन्द्रम् इवामी" आनयामः। [तथाच यास्कः--' बृबदुक्थो महदुक्थो वक्तव्य मस्माउथमिति वा (६,४)-इति ॥ ४ ॥१०३

  • ‘शौनकस्यार्यम्-इति वि० । ।

१०४ ऋग्वे दस्य १६१७,१ ॥ कश्च शब्दोऽत एवेति किम्पुग दबाष्यकारापतिकथमेनेति, कि शनि अर्पति मीतिकर्मr (९,१४७०तख स्तं निदधे तरस्य रेम कथमिदं नेतिनिति । (९)--तवैष भूप्र शम्येपि या यातः । तथाहि -‘ध्र प्रः सर्पात्’-इत्यादि (, १०) (७)- -छद-रय कारापथारूपम् । उकथ-अस्रः कोन बयमः । तव टकथं यश्च स गडुक्थः सं दृबदुकाय-इति वि० ।