पृष्ठम्:सामवेदसंहिता भागः १.pdf/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५४ सामवेदसंहिता। [३प्रभ१३,, अथ चतुषे । मेधातिथिीषिः। ३ १ २ २ १ २ २३ १ २ वृबदुक्थचवामदेखप्रकरसमूतये । १ २ ३ २ ३ १ २ साधॐ ऋएव तमवसे ॥ ४ ॥ १०३ ५ र 1 वृबदुक्थश्चयमहाइ । सागं रकारा२। स्म । तयाइ । सा१धारे काढर३। तमोर३४वा। वा५ सोदाइ ॥ ८ ॥ १०३ “जतये”(१) लोकस्य रक्षणाय “सृप्रकर स्त्र"() प्रस्तबाङ

  • “साध’-इति ऋग्व दीयः पाठः ।

१०३ ऋग्वेदस्य ६,३,२.५ । I भारद्वाजम् । (१) "ऊनिरमात् "ति (नै५ ५.३)। ‘कतिकृतसादिभा (,३००पाने) सिद्ध । २. . माक ; चनौ गतौ। प्रसनौ या यस्य स सृप्रकरसः । उक- 'कन रस्थापत्यरूपम । तं सप्रकरनम प्रवहणमित्यर्थः-इति वि•। र चिनाओं अत--यसि वि निधष्टे हितोथ चतुर्थं -पथ्ये कलौ इति सप्तमम्पदम् तथा ।