पृष्ठम्:सामवेदसंहिता भागः १.pdf/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ 88 मामवेदसंहिता । [३प्र०१२ ३, । २२ बोवाहइ । अराश्शक्र२३। होवा३द्द् । परा इमा२३णा३४३इ। औ२३४५इ। डा ॥ १ ॥८५ इटि सिष् प्रत्यय,) छन्दस्यपि दृश्यते' (६,४,,,) इत्लाडा गमः ; तमिन्द्रं स्ततिभिः प्रेषयित्वा युअभ्य प्रकर्षेण अश्रवं प्रयच्शनीत्यर्थः] किमर्थम् ? “महे’’ महते “राधसे धनाय धन युमभ्यं दातम् ॥ हे "शूर” वोर! “इन्द्र ' ५"तं " तव “श्रवसे") श्रवणीयां त्वद्य कर्ति श्रोतुम ‘अर म्" अलं पर्याप्त ' यया भवति तथा “गमेम") प्रवृत्ता भवेम । हे “शक्र’’ शक्तियुकेन्द्र ! “त्ववतः । त्व सदृशस्य(९) "परेमणि"() परत्वे उत्कर्षनिमित्तम् “अरं" गमेन त्वत्कोति वश्यस्यापि त्वसदृगस्य देवस्य कोत्तिं गच्छे मत्यर्थः ॥ ६ ॥५

== 4 - (४) - "•मिव वअल स्लेटि ३.१.२४) पा । । ( २-'चतुर्येक वचनमिदं द्वितीयकवचनस्वयं द्रष्टयम । त्रयः पन्न भोमझ शरण मित्यर्थः' इति वि० । श्रव इत्यवनमसु चतुर्थम् नि०२,०॥ (९)-शसेभ भयेस दशभित्यशास्त्रहे' इति वि । २ ‘भसदृशस्यापि मनोभमेम किम्युनलमैवेत्यभिप्रायः इति वि० } ६६ ) ‘क५नर्दथाभ ! उच्यते - -परमशि'परमूख स्वर्भाष्य ' स्थानं, नव गम्यते यंग मः परम् थः शोनियोमदिः तत्र तसर्थ’ इति नि• ।