पृष्ठम्:सामवेदसंहिता भागः १.pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ प०२,१०,६] छन्दशकिः । ४ ४ ३ अथ षष्ठः ।। वामदेव ऋषिः । १ २ ३ १ १ ३ १ २ २ १ रै अरस्तद्रश्रवसंगमंमश्रूरत्वावतः । १ २ ३ १ २ अरशक्रपरेमणि ॥ ३ ॥५ २ १ २ र १२ I अरन्तइद्रश्रयसेए। ए। गमाइमझरोधताः। “श्रुतं विख्यातम् “वृत्रहन्तमम्” अतिशयेन वृत्रस्य च सा । रं() श” बलभूतं [वेगवत्तरं वा(} एतादृश। “चर्षणीन” मनुष्याणां "वः" युआकम् “अशिषेि” |अञ्चोते लेंटि(') उत्तम "आशिषे “ आश ष इति च पाठो ॥ ५. ९४ • - ----- -


- I अभीषवम । ()–“बौ मेघ इति नैरुका लासुर सैनिशासिकाः। चपलं च योनिषध भित्रीभावकर्मले कर्ष-कभ आथने, तगोषमर्थन यदवर्षे भयग्नि' इति या:९१ ।। (२)-tedहित बलवतार म्'इति वि• ईसिनि निघच्छु। बनाम र उषा नयम(e.५)' (१) "लिउर्दू सेट (२,४,७, पाने