पृष्ठम्:सामवेदसंहिता भागः १.pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ प ७२,१९,७ ] छन्दश्नच्चेि क । ४ ४५ अथ म रुम। । विश्वामित्र ') ऋषिः । ३ १ २ ३ १ २ २ १ २ ३ २ २ धानावन्तंकरम्भिणमपूपवन्तमुक्थिनमः । १ २ २ १ २ इन्द्रप्रतजुषस्वनः ॥ ७ ॥८६ ५ र ३ २ ३ ४ ५ १ र । धानावन्तङ्करम्भिणाम । अपूपवन्तमू? वयो३नाम । ५ ५ इन्द्रप्रा२३४ताः । श्रो३४हाइ। जुषोवा।। खा५न । इइ ॥ २ ॥eई २ १ १ यजमानो मत--हे "इन्द्र' ः “धानावन्तं सना भृष्ट-यवाः । ८ तदन्तं “करम्भिणं” करभो दधि मियाः सन्नवः तदन्तम् “अपूप

=

= =

=

= = = =

६ ऋग्वेदस्य ३,३,१७,१ । I पौषम । (१). —"नव नितराममच ट त–विश्वमित्र ऋषिः सुद।मः ये अभमग्न पगचिन बभूव । विश्वामित्रः म' : । मय ” भ त प्रदाः कन्य ण दनः पेशागः पिजबभय पुत्रः ि पिबषनः पुनः स्पई नेथ जश या मिश्रभाष सति ॥' इत्यादि। "मित्रे च षT(४,३.)' इनि यवं कपम् । ’ ‘म अ तयां मिणाजिमधोः'। (१,२.१६७"इति प्राप्तोदतः ‘पि प्रनिये? मिर्च ६,२.११५" रन बनाए न दभाय ।