पृष्ठम्:सामवेदसंहिता भागः १.pdf/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३६ सामवेदसंहिता । [२प्र०१,२,१ शेषः “वन्” त्वत्तः “उत्तर:” उत्कृष्टतरः “नकि(९) अस्ति” न भवति त्वत्तो "ज्ययान्’ प्रशस्ततर() एकोऽपि नास्ति । हे वं’ लोके ‘यथा'(१) प्रसि भवसि तथाविध एकोऽपि “नकिरेवास्ति” नैव भवति (कश्चिदपि लोके इन्ट्रसदृशो नास्ती त्यथ ॥ १९ ॥ ८९ इति सायणाचार्यविरचिते साधवोये मामबेदार्थप्रकाशे इत्याख्याने द्वितीयाध्यायस्य न वमः खण्डः ॥ ९ ॥ अथ दशमे 'खण्डे मेधा प्रथम | निोकॐ ऋषिः । ३ १ २ ३ २ ३ १२ २ २ १ २ तरणिंवोजनानान्त्रद्वाजस्यगोमतः । - --- -- - - --- -

  • ‘बिरूपस्याधम-इति वि० ।।

()–‘भ कि-ति हि कमित्यादिष, पठितम् नि०३१२। तव च नैरुतम्- ‘नयोक्षराणि पदानि सर्वपदसमामनाथ’ति । नै२१३ । (९)--कसरो वा-इति वि० ।। 13-"यथेति मीपम"ति नै•३,१५ । गथाच ‘म कति स्वं सर्वेषकार प्रसरति विबरणकबुझानं साधुतरं मन्यते ।