पृष्ठम्:सामवेदसंहिता भागः १.pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० २,८,१०] छन्द आर्चिकः । ४ ३ ५ अथ दश मौ । वामदेव ऋषिः । १ २ ३ १ र २ ३ १ २र नकिइन्द्रवदुत्तरं/नज्यायोःअस्तिवृत्रहन्। २ ३ २३ ३ १ नयेव ** यथात्वम् ॥ १० ॥ ८९ ॥ इति प्रथमा-दशति । २ १ र र १ I न। येनाकी। आायिन्द्रत्वदुत्तराम। नज्यायो२ ।। १ अस्ता२४यिवृ। हु३ह्म । त्रा२३४द्दन्। नक्ये । वंया२३था । इ३इ३४३म । ढ३४५वोट्स दायि ॥३०॥ ५९ 2 हे "वृत्रहन्” इत्रस्य नाशक ! 'इन्द्र’! इन्द्रलोकेऽपीति - - - - -


- -

  • “नकिरिद्र" इति, " "रे”-इति, ‘ः "ज्याया"इति
  • ‘नकिरेवम्’-इति च ऋग्वेदीयपाठः। ।

८ ऋग्वेदस्य ३,६,१८,१ ।। I इन्द्रायाः साम ।