पृष्ठम्:सामवेदसंहिता भागः १.pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प० २,१९,१] छन्दआङ्गिकः । ४३७ ३ ६ ३ १ २ समानमुप्रशसिषम् ॥१॥ e० २ १ र २ २ ( I तरणिंवाः। जना२२नाम। त्रद्वाजा३८३ ।। स्यागोमा२३४तः। समाना२३ । प्रशा५शसिषाम। १ २ ३ २ १ र छ५इडा ॥ ३१ ॥ ९० हे अस्मदीयाजनाः ! ‘‘वः" यमकं "जनानां" पुत्रपौत्रादीनां "तरणिं"() तारकम् "त्रदं” शबूण तर्द यितारं “‘गोमतः पश्मत “वाजस्य" अब्रस्य दातारं च इन्द्रम् “समानम् उ'’ साधारणमव ‘प्रशंमिपम"(२) प्रकर्षण म्तौमि ॥ १ ॥ ३० २० ऋग्वेदस्य ६,३,४७,३ । I श्यावाश्वं तारणं वा । (९}-नरनिं' क्षिप्रम् दानरं व वि० मतम् । तरणिरिति निधये क्षिप्रनामसु उपनत्य पदम २,१५ ।। (२) निघण्ट तनाथ खलुई ‘श भनि' इति च तिकर्मक्ष पथि तिनम म । • •