पृष्ठम्:सामवेदसंहिता भागः १.pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०२,८,२] इन्दआर्चिकः । ४२५ २ ३ ४ ५ । सादा। बदन्द्राः। चीषादा। उपोनुसाः सापर्यन्यनदेवा२३ः। वृता३२ःशू३४३। राअ५ । थिन्द्रार्द५६ः॥ २२ ॥ ८२ हे ऋत्विग्यजमानाः ')! "इन्द्रः "सद" सर्वदा "वः" युमान् "शा चर्चेष" यज्ञानुष्ठानार्थम् आक्षत् कर्तुमिच्छति । कि कुर्वन् ? ‘उपन" यमकं समौष एव “ममपर्ययन्' पुनः पुनः । भशं वा सपय कुर्वन् [हविभक्तुं मामा वयध्वमिति प्रार्थयमान इत्यर्थःअत एव श्रुत्यन्तरे देवानां यजमान-प्रदस हवि रुपी वित्वं धूयते-इतो दानादि देवा उपजीवन्तीति । अतः अस्मत्सप यं कर्तुत्वात् "इन्द्रः देवः" "नः" "शून् " यजमानानां बाधक इत्यर्थः२) ॥ ३ ॥ ८२ 1 वै रूपम । (१-भणीयं पवमेवमर-इति थि यः । (२) -‘मद ' मव द. ‘ः युकम्। ‘इन्द्रः अथक ब' शत्ययं करोतु पनः परम करोतु बल पटि धनं चिअ दोषश्च जीवितम् । '/,' ‘उप , ‘ड','५'चरो ऽप्यंत पद परशः 'रु' ङ । च हरेक न निश्चित प्रतिपद्यते बनवण्याची -थोऽया' जः। य अधसदृशगः च कथं बशपश्च दोन् हतेति । इयते -'प्तपर्यन्' मुपतिः परिषरमी ‘गज द वषरिडाउथ भार्या च यथा कश्चित् परिश्रम शैलिपुष्पारयति । इन् प्रीतिश्च पाद- ५ ४ को,