पृष्ठम्:सामवेदसंहिता भागः १.pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सामवेदसंहिता । ४२६ [३ प्रभ१,१,४ चथ चतुर्थी । श्रुतकक्ष ऋषिः । २ २ २ ३ १ २ २ १ २ आत्वाविशन्त्विन्दवःसमुद्रमिवसिन्धवः। २३ २ १ २ नत्वामिन्द्रातिरिच्यते ॥ ४ ॥ ८३ २ १ ५ र । ग। । आत्वाविशन्त्विन्दवाःसमुद्रमिवसिन्धवः । स मुद्रमि। वसिन्ध२३वाः। नत्वामिन्द्रातिरिच्यते । न १८ त्वामा२३यिन्द्रा । तिरिया२३ता३४३यि। औ२३४५ई। डा ॥ २३ ॥ ८३ हे इन्द्र ! "इन्दवः" स्रवन्तः अस्माभि र्दीयमानाः सोमा() ८३ उत्तराचैिवास्य ८,२.२.१ -टग्व दस्य ६,६,१८,२ -- ऊहगानेऽपि १ ४,२-१८-१ साम । । आसितं सि धाम वा । छनः अभ्यर्थितःशरः' म:, यतीत्यर्थः 'देवः' दानादि गल-थल , ‘'विक्रा ‘इन्द्रः। शखर इत्यर्थः इति वि० ।। (१)-द रिति नि वय दक भान १.१९ यश आम २.च दक्षते ।