पृष्ठम्:सामवेदसंहिता भागः १.pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१८ सामवेदसंहिता । [२प्र९ २,५,७ १ ३ ९ १ २ ३ १ २ एदंबईःसमम ॥ ७॥ ७७ ५ । २ १ २ १ २ I आयाद्विह्न। घुमाइ१२ घुमाइ१इते २ । आइन्द्रसमम्। पिबाइमम् । पिबाआ?ईमाम्। । ३ २ १ श्दमर्घदः मदोमा२३मा३४३ । ओ२३४५इडा ॥१६॥७७ • हे "इन्द्र" ! त्वम् “आयाहैि " आगच्छ, वयं ‘ते’ त्वर्थ" "सषमा हि'() सोममभिषुतवन्तः खलु तम् “इमम्" अभिप्तं ‘समं त्वं "पिब," तदर्थं "मम" मदोयम् ’इदम् " “बर्हिः"() वे यमम्तणं दर्भम् “श्र(२) सदः' आसीद ग्रभि निषद ॥७४७७ , ७७ उत्तरार्चि कस्य १ ,२,६,१ --ऋग्व दस्य ६,१,२२,१ । I सौभरम् । (- -‘पुगति प्रश्नोपं इन्दमम अभिप्र ण स इत्यर्थः। कि ट । हे ते. थतं धरामः तरुदगच्छते वि० ममत यः ।। (२)--‘इदं 'अ’ि ' ई अयं ते मन्नभ्यं के वचनान्तं दद्ययं । अनि मर्दिनि ।। क पर्छन् गर्भिः। धर्म 'मदः' इत्यपि भयं कवचनान ’ - देण्यम् मम मम । भने बेणी स्थाने इत्यर्थः' इति बि० ।। ३) -विवर-अथ ध य सु पदैःयनेन नम नयने