पृष्ठम्:सामवेदसंहिता भागः १.pdf/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०२,८,८] छदआर्थिकः । ४१८ थट्टमी । वारुणिः सत्यधृति ’ षिः । २ १ २ ग २ र २ २ २ १ २ ३ २ मच्चित्राणामवरतु”द्यओमित्रस्यर्यम्णः । २ २ ३ १ : दुराधषवरुणस्य ॥ ८ ॥ ७८ ३ २ ३ I महा२३४इणाम्। अव ग्रस्त । वृक्ष २३ ४इत्र। स्या नैर्यम्णः। दुरोधा२३४म्। वरौघेर३४।। ३ २ ३ ३ १ ॥ । वा। णr५स्येदहइ ॥ १७ ॥ ५ र र । ५ २ १

  • १ ॥

I मचित्रीणामवरस्तूदए। युक्षमित्रस्यार्यम्णः। दुरा धा२३र्षाम् । वरौी २ । झम्मा २। ण। स्यो ३। ५ । २ र १ १ ३ ११ १ १ या२३४औौचवा। दोश्रोवा। श्रोवा२३४५॥ १८॥ ७८

  • ‘श्रवोऽस्तु’इति ऋग्वे दीयः पाठः ।

N९ ७८ टग्वेदस्य ८,८,४४,१-यजुवेदस्य ३,३१ आरण्यगानस्य ३,२१,२ । I,[ इमे वे पाठौहे ।