पृष्ठम्:सामवेदसंहिता भागः १.pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प• २,८,७ ] छदयर्चिकः । ४ १ १ अथ सप्तमी । इरिमिठ’ व षिः । • ३ ३ ३ ३ २ २ १ २ २ १ २ २ २ आयादिसुषुमादितइन्द्रसोमपिबाइमम् । ५ ५ ५ ५ ४ ५ । कइमम् । उद्वहइ । नास्पाइपू१२आ इन्द्रसोम । स्यनाश्या रेत् । 'सनोरवहन नियाभा १ ऽर १२ १ २ १ र $ १ २ र १रा २ । सानो२वह्ननि। आ२३। ‘भगउया । आ २ १ र गद्दियेदिताइमे१ ॥ १५ ॥ ७६ 6. ‘नाहुषोष" नहुषइति मनुष्यनाम नि० २,३.८ ] न हुग सम्बन्धिनम् प्रजासु ' "कः" “'इमम् इन्द्रम्’ ‘समस्य " सोमेन 'तप यात्” तर्पयति प्र णाति (), "मः " नाहुषीभिस्तर्पयिता मशक्य इन्द्रः "‘न" अम्मकं सम्वन्धि-यज्ञे तप्तः सन् “‘वमनेि" धनानि "अभरत्" अ. हर रत् आहरविर घे ॥ ६ ५.७६

  • ‘इरिमिरि’ दत विथ पाठः।।

| अ रु ण म्य वंत ह ब्यस्य मम संभन वा । १ र नॐ ! इति मनुष्य . त ५ भव जfaश्चमाञ्चः क्रियाः भक्षणः ।। नासु नः षषु अतिश्रमादि५ कियावित्यर्थं । ( –क । मल। न्य' दापयम ग व तर्पयामि इत्यभिप्रयःइति । ५ ३ क,