पृष्ठम्:सामवेदसंहिता भागः १.pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ सामवेदसंहित । [२प्र० २,५९६ धय षष्ठ । वामदेव ऋषिः । २३ १ र २र ३ २४ ३ १ २ कइमनहुषोघइन्द्रसोमम्स्यतर्पयात् । २ २ २ ३ १ २ सनवस्हन्याभरात् ॥ ६ ॥ ७६ यदन, ' यज्ञ वह त्वित्येव तदाहेति' । कोट्टश सरस्वत १ "पावका(२) शोधयित्वा “वाजिनीवतो’ अन्नवतक्रियावती धिया वसुः” कर्म प्राप्य भन निमित्त भूता वाग्दे वतायास्तथा विध धननिमित्तत्वमैतरेयारण्यकाण्डे श्रुत्या व्याख्यातम् —'यज्ञ वटं धियावसुरिति वाग्वै धियावसरिति] । ‘श्येनः, 'सोमः - इत्यादि पञ्चविंशतिसंख्याकेषु देवता-विशेषवाचिषु पदे 'सरमा,’ ‘सरखत'-इति पठितम् । ९) । एतामृचं यास्क एवं व्याचष्ट (ने०११२६)-'पावकानः सरस्वतो यज्ञे बघू धियावसुः कवसरिति ॥ ५ ॥ ७५ २–‘पायकानां वदभि १.३.३;" इति वचनादिव इवाभावः। १२ः- निघणो देवत काये चतुर्थस्यानन्तर अर्थ में इन्त्यदीनि षटचि पदानि पठितानि, तव मरमेति सप्तदश सरस्खत ठादशम । तानि च पदनि श्चरितस्थ देवताबाधकनि, सथायि नैरुक्तम् - ऽयातो मध्यमा देवसःइशादि मुच भवद्भिः महोद इत्यभ९०१ -१५ )।।