पृष्ठम्:सामवेदसंहिता भागः १.pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१२ मामवेदसंहिता । [२प्र २,५,२ अथ टतीया। वत्स ऋषिः । ३ १ २ ३ १ २ ३ १२ १२ २ इमास्तइन्द्रद्युम्नयघृतन्दुद्वतश्राशिरम् । ३ २ ३ २ २ २ १ १ एनटुतस्यपिष्ययोः ॥ ३ ॥ ७३ १ में २ १ ( २ ३ ७ २ I इमास्तई । द्रष्टुभयोघृतन्द्३च। औ२३च३ ।। ३ र २ ३ २ चा:। ताञ्जारशा२३४इराम्। एना३४धुना३। स्यपो २३४वा । ५षोदचइ ॥ १२ ॥ ७३ ३ """" ५माः"g। इन्द्र! तेत्वदीयाः "" पुश्रयः"(') प्रष्ट व ण() गावः) "घृतं” तरण-शोलम्() “एनाम्” “प्राशि ७३ ऋख दस्य ५,८,१२,४ । [ शैखण्डिनम् । (१) -'gश यः स्न तथः रति यि१ ।। (२) - मान। वर्णरत्यर्थः । उतराधिक द्वितीय प्रपाठक द्वितीयाई पञ्चदश शक्तीय द्वितीय व्यथने स्पर्छ।भिहितत्वात् मयपान वामन ।। (२) –निधौ तु प्रश्निः इति दिव आदित्यस्य च साधारणं नम (नि०१..)। निक न, प सथैव । भयादि-'नभिरादित्ये भवति प्राञ्चत रम वर्ण इति नैरुक्ताः मंएटरसममम स्प य । भाम योनि सँस्य ठे। भासेतिः बथ वे यौः भस्, छ। यतिर्भिः पुष्करि-इति २.१८।। (४ हृतमिति निघणे प्रथम द्वादशं उदक नाम सु दशमम्।