पृष्ठम्:सामवेदसंहिता भागः १.pdf/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०२,,२] छन्दश्नच्छिक। ४११ समुदायस्य एकवद्भवेन निपातवर्भावात् ) प्रकृतिवभावा भाव(५) “नः"() अस्माकं गवामिच्छया अस्माकं गां दातं "प्रया पुरा’ पूर्वम् अस्माकं सम्बन्धि-यागे गवादि दानाय) वरिष्ठ स्यसि तदद्यापि सुटु "वरिवस्य' (१) परिंचर () ग्रागरेत्यर्थः।। न केवलं गवि च्छया किन्तु ‘अश्वया() अश्व-प्रदानेच्छया "उत अपिच रथया” रथेच्छ या ‘महोन'(९धनानां ") कर्मणि । षष्ठ],१९) महान्ति पूजाकराणि धनानि दानाय वरिवस्य परि चर देहीत्यर्थः ॥ २ ॥ ७२ 1२)--सुमदाय एवेक इति स्वकरादिति भावःयथा तथा चेथ् (४)--‘एकजनड .।। निपात ।(१,११५ इति प्रश्नः काजत्वभवान्न छन 5यथा वां (५) -‘नः--द्वितीयानवचनमिद प्रथमबहूधाचन।थं द्रग्रथम । अथ न मदत -शेषः-इति वि० ।। (९)-गोधु छ, गया ; तस्मात् तृतयैकवचन, तस्य 'मुप मनसित पर्वमी दीर्घः। शव्या, गव्यथा सबि इथेत्यर्थः । (१)--चि ‘वरिव स्या-इति निपतस्य चेति (८. २.३१ । दीर्घ । (८)-वरिवस्यतिः परिचरणयः न न मद्येक वचनम्, भस्य •थने ११ सुलुमिनि शाकाःवबिम्य ! परिचीयेत्यर्थःइति वि० । त वचनात (५)-वश्व ब्टात् 'इन्दमि परेछयसयि ध्य र (३.१,८॥ " च, ‘न च्छन्दयपचय (०,४३) इति ईवदीर्घयोरभावे कपम । (१०)-‘मघं धरे हविर्स व ण तटस्थ मलि ने मधवनः विफल ५मानः , - तेषामित्यः -इति वि0 ।। (११-यत्यथैनेति(३,१.८५ गडम ।