पृष्ठम्:सामवेदसंहिता भागः १.pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प° २,८,४ ॥ छन्द्आर्चिवः । ४१३ अथ धनुथीं । भृतकक्ष* ऋषिः। ३ २ ३ | १ २ ३ ११ २ र अयाधियाचगव्ययापुरुणामन्पुरुट्त। १ र २ ३ २ २ यत्सोमसोमश्रभवः ॥ ४ ॥ ७४ । अयाधियाचगव्यादया। पुर्ण२ । मन्यू२३४ ।। रम्"(') अश्रयण द्रव्यं पयः() "दुहते" दुनिना दारयन्ति । कीदृष्यः पुश्रयः ? ‘ऋतस्य सत्यस्य अवितथस्य(') इन्द्रस्य यज्ञस्य वा(°) ] ‘पिय्ययोः”() वर्धयिनः ॥ ३ ॥ ७३

  • ‘सुक-इति वि० पाठ ।

७४ टग्वेदस्य ६,८,२४.२ ॥ I वैतहव्यम । (४)-"आपश्य थामानचशन¢थिथतियअनश्चिनमनी (६,१.२ः ) इन जोअ पके इत्यस्य निद्रायां रूपम । ‘याशि ययणश्रपण द्वा' इति च ५ १० मेडम् ६,८ ।। (६)-‘भोम भिय यद् दधि,न मिस्-इति नि• । (७)–‘निघण्ट , तृतीयदशम-आपद्धमिड समस । । (८)-निवड प्रथम-दाद बड निह मनम् । ( 'fझतेय प्रथमैकवचनार्थे-इति वि०।