पृष्ठम्:सामवेदसंहिता भागः १.pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सामवेदसंहिता । [२प्र० २,४,६ ४०२ अथ षष्ठो। मधच्छन्द ऋषिः । २७ ३ १२ २५ ३ १ २ २ १ ९ इन्द्रदिमत्स्यन्धसोविश्वेभिःसोमपर्वभिः। ३ १ २ ३ १ र २र महअभिष्ठिरोजसा ॥ ६ ॥ ६६ १ २र । इन्द्रे हिमाझउ । त्स२आन्धा३माः। वाइवेभिः सप्तविंशतिः सम्पद्यते, पुनः साविकादि-गुण-त्रय-भेदेन त्रैगुण्ये सति एकोत्तरा अशोतिः सम्पद्यते, एवं चतुर्भिस्त्रिके गुणिताया मायाया दशसु दिक्षु प्रत्येक मवस्थाने सति नव नवतयः सम्पद्यन्ते; एवं विधं मायारूपाणि ] ‘वृत्राणि" (") आवरकाणि असुर जातानि “जघान" हतवान् ॥ ५ १ ६५ हे ‘इन्द्र!" ‘एहि” अस्मिन् कर्मणि आगच्छ, आगत्य र 'विश्वेभिः" सवैः "सोमपर्वभिः(') सोमरसरूपैः 'अन्धसः’ - - - - - - --- - --- - ६६ ऋग्वेदस्य १११७,१--यजुर्वेदस्य ३ १,२५॥ I पौषम् । (५)- नपुंसकलिङ्गमिदं व्यत्ययेन (३,१२८}-द्वीजनिति । (4)–‘पर्वणि त्रयःमोम पर्वणि, तैः सोमपबभिः, तदर्थमधुिरैः सस वयवैःइति वि० ।