पृष्ठम्:सामवेदसंहिता भागः १.pdf/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५ ९ २,७,७] छन्दआर्चिकः । ४ २ ३ अथ सप्तमी । वामदेव ऋषिः । १ र २र ३ २ ३ २ आटनइद्वृत्रहन्नस्माकमई’ मागडि । ३ २ ३ १ २ ३ १ २ महान्महीभिरूतिभिः॥ ७॥ ६७ स२३च । मापर्वार३४भीः। महा४२३। आरंभा२३ १ र र २ १ र ९ १ ९ १ १ ४ओवा। ट्रोिजसा२३४५ ॥ ३ ॥ ६६ अन्धोभिः अनैः() “मत्सि” माद्य ह हृष्टो भव, तत ऊ , "ग्रोज स" बलेन महान् भूत्वा “प्रभोष्ट:() शश्न णमभिभवित भवेति शेषः [अष्टाविंशति(५)-मझ्याकेषु वल नामस ‘श्रीज' ‘पाजः-इति (नि०२,८) पठितम् ॥ ६ ॥ ६६

  • ‘अर्धम्-इति ऋग्वेद-पाठः ।।

६७ ऋग्वेदस्य ३,६,२७,१--श्रारणगान ४,३।। (२)-‘अन्ध इत्यत्र नाम'-इति ने : ५,. ।। (९)-'अभिसुधेन यय्यो व-इति वि० / (५ ‘ण -न।मान्य नराग्नष्टाविंशति ' इति हे०२८ ।।