पृष्ठम्:सामवेदसंहिता भागः १.pdf/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ० ० सामवेदसंहिता । [२प्र०२,४,५ १ र र र ३ २ I ओोम् । इन्द्रोदधचोञ्चस्थभिरिया रेईया। वृत्राण्य प्रतिष्कुतया ईश्या। जघाननवतीर्नवद्या । चै। ५र र या२३४। औौचवा। ज३४पा॥ १ ॥ ५ र २ २ २ १ र I इन्द्रदधाद्। चोग्रस्था२३४भः। वृत्राणिया। । अत्र शाटायनिन इतिहास माचक्षते -‘आथर्वणस्य दधच जीवतो दर्शनेन असुराः पराबभूवुः। अथ तस्मिन् स्वर्गते, असुरैः पूर्णा पृथिव्यभवत् । अथेन्द्रस्तैरसुरैः सह योङ मशक्नुवंस्त ऋषि मन्विच्छन्, स्वर्ग गत इति शुश्राव। अथ पप्रच्छ तत्रत्यान्-इह किमस्य किञ्चित् परिशिष्टमङ्गमस्ति ? इति, तस्माअवोचन् अ स्वेतदाखं शोषं"येन शिरसा अलिभ्यां मधुविद्यां प्राब्रवीत् ततु न विद्मः तयत्त्राभवदिति ; पुनरिन्द्रोऽब्रवीत्-तदन्विच्छ तेति । तदा अन्वेषिषुः । तच्छर्यणावत्यनुविद्या जहुः , (शयं णाबद्ध वै नाम कुरुक्षेत्रस्य जघनाड् सरः स्यन्दते) । तस्य शिर- सोऽ स्विभिरिन्द्रो ऽसरान् जघानेति() ॥ b I, II त्वष्टरातिथ्ये हे । (१)-विवर या कारवं नमितिसाममन्यथाचरे । तथाहि--काल षषु नाम चासुरः। रसुरैर्वध्यमाना देवा द्वारा सुपगम्यतयन्तः-भगवम् ' कासग्ने रसग्रंथाअ.