पृष्ठम्:सामवेदसंहिता भागः १.pdf/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प० २,७,५] छन्दअ चिव ।। ३८ . छथ पथ मो। गोतम ऋषिः । १ २ ३ २ ३ १ २ ३ । र र इन्द्रोदधीचोऽस्यभिधृत्राण्यप्रनिष्कुतः। ३ १ २ ३ १ र २ जघाननवतीर्नव ॥ ५ ॥ ६५ भवति किन्त्विदानीन्तना ‘उषा’३) उप देवता ‘दिवः" द्य लोकस्य सकाशात् आगत्य "व्युच्छति" तमो बर्जयति() । हे “अखिना" अखिनै ! (") "वां ” युवां ‘वहत्" प्रभुतं यथा भवति तथा ‘स्तषे' स्तैमि ॥ ४ ॥ ६४ -


- ६५ उत्तरार्चिकस्य ३.१,८,१-छ'खे ट्रस्य १,६,७,४।। (३)--'उषrः, कस्©त् ? उ कति मत्या गर्ने स्परः कमन म्य ९५ भवति " यदि नैशम-मे क्र्तम् (,१८ , पटक न्मतेऽस्ल बनय । मथण मने न ‘उषा, वक्रुः कन्ति--कर्म णः , उक्तेरितरा भयमिका , तस्य एषा भत१लादि दैवत-काण्यं नैरुतम् ( ४५ -६) घेण्यम् । (४ --युति७च्छे छवियामेविवासयति--किम् ? मम न नमभि. क्रोमि विवासयितुम् यतो विवामनेनव उदितत्व शस्यते. उदितेत्यर्थः इति वि० । । शिम (५) - ‘अथातोय म्श्चन देवतः। नामभयन प्रथभामिन भवतः । यद व्यश्रवात मधे ' रसेनान्योद्योतयन्यः । अप्रै रश्विनावित्येवभ ' नरकाव जान खिनौ द्यावापृथिव्यावित्येके क्षेत्रविन्ये के मधचम्टमविवेके । ।पण्यक ना बिनैनियामिकाः । . कालः ११६शत्रात प्रकाश !भावम्यानलप्रभमस्तुभ नया। भाग हि सधमो ऽतिभग यदिन्यः। नयोग्या भवनि' न्यष्टि नैकतम् . १ २ ।।