पृष्ठम्:सामवेदसंहिता भागः १.pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६८ सामवेदसंहिता। [२प्र० २,४,४ यथ चतुर्थी । प्रस्कण ऋषिः । ३ २ ३ १ र २ क २र एषोउषाश्रुपूर्णाव्युच्छतिप्रियादिवः । ३ १ २ ३ २ स्तुषेवामश्विनावृहत् ॥ ४ ॥ ६४ ५ र २ र २ र १ २ I एषोऽषाः। आपूर्विया। व्यच्छति । वाश्चाइ । १ ३ २ ३ २ २ १ प्रियादारबा३४ः। तुषा३४इवामा३ । श्विनोः२४वा।। ब५दोहाइ ॥ ३५ ॥ “एषः"(') एचैव अस्माभिः परिदृश्यमाना “प्रिया” सर्वेषां प्रतिहेतुः "अपू’() पूर्वेष मध्यरात्रादिकालेषु विद्यमाना न • • • • • ६४ उत्तराच्चि कस्य ८,३,७,१-ग्व दस्य १, ३, ३ ३,१ । 1 उधास साम । (). 'एष . उ, ७षाः इति पदकारः। बिबरम कारेल च नचैव याख्यातः ‘कारः पादपाः' इति । (२). 'थतः पर्व' भान मा पर्व, आप बी अब अपथी, स्वार्थिकलखितः , प्रथमे त्यर्थः.इति •ि । - - - - - - - - ॥ इति ग्रामे गेये पञ्चमस्ययार्घः प्रपाठकः॥