पृष्ठम्:सामवेदसंहिता भागः १.pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ५० २,७,३ } छन्दआच्चि' कः। ३८७ २ २ २ १ ७ २ ३ र २ र्वणा३ । स्तुवि। औद्यो३४इ। देवा३म्। सवोवा।। ५ ता५रोदचइ ॥ ३४ ॥ ६३ हे ‘वहङ्गाय"() बहदाख्यस्य मानो गतः ! "'द्यमद्मम् ) दीप्तगमन! ‘‘आथर्वण() अथर्वऋषेरपत्य (') |ऋषिः स्वाः मानवामन्त्रयते ] त्वं “दोषः"(") ऋत्विग्यजमानापराधेन यः कश्चिद् दोषः ‘आगात् आगच्छति तत्परिहारार्थं ‘सवि तारं(९) प्रेरकम् एतनामकं “देव ” “‘स्तूहि"। यदा ‘दीषः" दूषयति नाशयति तमांसति, दुनोति उपतपति रक्षांसति वा दोषःसः सविता ‘आगात् , अतो हे "अथर्व ण ?" "वह" स्तोत्रं “गाय” । तथा ‘गामन" गायतीति गामा हे ण्यं विधं! स्वात्मन् ! “द्यम" दीप्तिमदन्यत् स्तोत्रम् उप गाय । शिष्ठ(o) पुनरादराथम् ॥ ३ ॥ ६३ ब्राह्मणो नात्र संशयः कुर्यादन्यन्न वा कुथैगन ब्राह्मण उथने (मनु०९" -इति-इति वि० ।। (१)-‘शाय उरयी'-इति बि। ॥ (२)--'शमलां सर-मथ्व-युक्तानां मा न लीमन , -इयर्ड गि• भत । (२.--थर्वनि गीत्यर्थः, यये ग, म ध अथर्वर्यते, नम्यगं न म्यभनः देश अभ वमद त्रय बभन यथः म अयथेहः , म च भवेधनं ह व ।थ ये ण। ' ' । इति वि० ।। (४ -‘अथवीयोऽयमवस म्य' तियरतिकर्थ। तस्य प्रसिधेश्वःइत्यादि में १,१८।। पद व मय (७) 'दोष रात्रिः , च इति पदप रक:.इभि वि % ॥ कारवं चि६ दोषा. उ' इति । दैवत्यत्र धूम् (४)-‘मविना सर्वस्य प्रमविन'-इत्यादि में•० । ‘भजत ' -इति वि०-वमिः।। (७)- | ध म अंश सू ।