पृष्ठम्:सामवेदसंहिता भागः १.pdf/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सामवेदसंहिता । [२प्र० २,४,३ ३८६ अथ हृतय । दध्यङ्ङाथर्वण् ऋषिः । ३ १ र २ ३ १ २ ३ ।। दोषअगाडूदह्नायद्युमद्रामनाथवण । ३ २ ३ १ २ २ १ २ स्तुद्धिदेवसवितारम् ॥ ३॥ ६३ ४र ५र १र २ १ र । ५ I दोषोभागात्। बुबझाया। द्युमझ२३मान्। अथ «. . र्निगमे (७,३, ८१ पा०"इति , ‘इदतोममि (७,१,४६ , न पा०) ” मकारलोपश्छन्दसः । आकारः समुच्चये । “न कि' च ‘घोपयाममि' योपयामः२) अननुष्ठानेन [अन्यथानुष्ठनेिन वा] मोहयामः [यप विमोहने (उ०प०) किन्तर्हि? “'मन्त्रश्रुत्य ’ मन्त्रेण स्मार्य श्रुते विधिवाक्यप्रतिपायं यद् युषविषयं कर्म(९) तत् ‘‘चरामसि’ आचरामः५) अनुतिष्ठामः ॥ “इनीमसि""मिनोममि-इति च पाठे ॥ २ ॥ ६२ ॐ वामदेवस्यार्घम्-इति वि० -पाठ । [ सवितुः साम । (९)-: रूप-निखननमपि न कुभः४झषध्यदि-हिंस 'इह नियमन।ये द्रष्टव्यः मपि न कुर्मः-इन वि० ।। (५) --*अपञ्चम्-इति वि• } (५) 'प्राप्ति बध न कुर्मः जपमेव कुर्म इत्यर्थः । उध –‘जयेनैव तु मंमिडे द