पृष्ठम्:सामवेदसंहिता भागः १.pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०२,७,२] छन्दआर्चिकः । ३.५ अथ द्वितीया । गोधा ऋषिः । १ २ ३ १ र २र नकिदेवाइनीमसिनक्ययोपयामसि। १ २ सन्लभृत्यश्चरामसि ॥ २ ॥ ६२ २ ९ I नकिदेवाः। इनाइ। इनोमामाइ। मासोइया। २ १ नकियायो। पया। पयामासा३इ। मासया। मन्त्र २ १ १ - २ भृत्याम् । चरा । चरामासाइ । मामीइया ॥ ३३ ॥ ६२ हे इन्द्रादयः “दवाः । यप्रट् विषये “न कि() इनोममि"। न किमपि हिं ' समः(९) (मो हिंसायांक्यै यादिकः "मी माते । ६२ ऋग्व दस्य ८,७,२२,७ ।।

  1. "नकिर्देवा'-इति , र "नकिरायों" इतिच ऋग्वेदपाठः ।।

भः “मन्त्रभृत्यम्" इति प्राद्यनदान प्रदातय ऋग्वेद पाठः । | गंधासाम । (१२) 'नेति प्रतिषेधे, कोत निपातोःनर्थकः न निः । १२ ९ पशfट घश न कुर्म इत्यर्थ' । न एनमभि, प्राणवध कभी ' ‘दव। - fत वि० ।।