पृष्ठम्:सामवेदसंहिता भागः १.pdf/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०२,६,८] छन् अर्चिकः । ३८ १ ४ ५ २ १ । ५ ५ ४ । ५ I भद्रभद्राम्। नभाभा२३रा३। आइषमूर्जाम् । ५ ५ ४ ५ ५ शतक्र२३ना२७ । यादिन्द्राष्ट्र । डाया२३४ओदोवा।। सो२३४नाः ॥ ३० ॥ ५e हे "शतक्रतो’ शततिध-कर्मन् ! शत प्र ! वा] 'इल" ! ‘भद्रं भद्रे" कल्याणतमं( ) | सर्वोत्पादकं वा] धनं "न:" अम्म स्यम् आभर२) सम्पादय देहि, तथा "इषम् ऊर्जम्' (') अत्र- रमं | यहा बलवदनं(५) देहि \, "नः" अम्मान् ‘ब" () यदि “'मृडयसि" सुखयमि तर्हि धनादिकं देहीति (मड सखणे (क्यू० प०)} तस्य लेटि अङ्गस्यडागमः२) ॥ ८ ॥ ५९ 1 गोतमस्य भद्रम् । (१) –अभ्यमेनातिशय्य लक्ष्यते । (२) -ह मेर्भव रूपम् यचरत्यर्थः ।। .१८ पीन (३)-‘ईषम, ‘कर्ज म' द वयेत धनमनं । नि०३,११२५ - , चमः । इति त्रि प्रमतु ऊजश टऽ रम-वचनो द्रष्टयः अत्र छ र म य य . (४) -'डगी '-इति निधो गन्-नाम स कवि शततमम् । (४) -'यन' तुलयाय। यत्र न क. थेन धनं न रसेन च 'गडम मईद। सुखयभि, अंवयमत्यर्थः इति वि९ ।। (? 'हे टोडटी (३.४ ५४॥