पृष्ठम्:सामवेदसंहिता भागः १.pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० सामवेदसंहिता । [२प्र०२,२८, वथ नबम । श्रुतकक्ष ऋषि:” । २ १ २ २ २ २ २ २ १ २ भद्रभद्रनआभरेषमूर्जशतक्रतो । १ ९ ३ १ ९ यदिन्द्रवृडयासिनः ॥e ॥ ५९ ८, “पल्या) पन्थानः मार्गाः सन्ति, ‘यभि() यैर्भागै: “विश्वं सर्वं जगत् “एरयः" प्राप्तवानसि, ते मार्गाः यजमानैः स्तूयन्ता मिसि शेषः। "उत" अपिच ‘नः" अस्मदीयाः “भुवः(९) भूमेः निवास स्थानानि “श्रोषन्”() यजमानाः त्वदनुग्रहाच्छुण्व- तु(') ॥ ८ ॥ ५८ ==

=

  • ‘सकक्षस्यार्षम्' इति बि० ।।

५९ ऋग्वे दस्य ६, ६,२६,३ । (१) -कवचनमिद ५झवचनार्थं भवति इति वि• (२) -भिभये मादेश कदमि बाहुल्येन भवति (११,२०)। (२) -"इन्दस्युभयथा (१,४.८{ )स्त्र बड' । (४ लेटि सिप्प (१..२४ह पम् । (४)-' ये' ‘ते ' तव स्वमतः पन्थाः' पयनः दिवः वधः अरोचलोके ‘येभिः'। यैः पथिभिः 'बचे ' शीघ्रम् 'रे रयः वाशतवानसि। 'उत्' षिच के रेत्य 'भुवःचब. थर्व वेध प्रदेशे 'मः बर्माकं स्तनः ‘श्रोषन्न' हणे तु भवान्-इत्ययमर्थ बियर- स नमः।।