पृष्ठम्:सामवेदसंहिता भागः १.pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२ सामवेदसंहिता । [२ प्र० २,३१० अथ दशमी । विन्द ऋषिः । २ ३ १ २ ३ २ २ १र २र २ २ २९ अस्तिसोमोश्रयसुतःपिबन्यस्यमरुतः। उतखराजोअश्विना ॥ १० ॥ ६९ ॥ इति तृतीयदशति । ३ ४ ३ ४र ३ ४ ३ २. ४. I अस्तिसोमोअयश्सुतः । अ। स्येश्रास्तो। सोमो ३ ४ ३ ४ ५ अयःसुतःपिबन्त्यस्यम। रुतो२३४इइ । उतखरा!जो- वा। श्वा५इनोदय ॥ ३१ ॥६० 6 ‘'श्रय" पुरोवर्ती "सोमः” ‘सुतः" मरुदर्थमस्माभि रभि पुतः "प्रति" विद्यते, तस्मात् "प्रस्य" अन्वादेशे एनं सुतं सोग्रं “स्वर (जः" स्वयं दीप्यमानाः पवते जस नान्यदेयेनेत्यर्थः, तादृशः

  • 'पू तक अस्य सुकक्षस्य वा इदमर्घम्-इति वि०।

६० उत्तरर्थिक व ८,१,८१-ऋग्वेदस्य ६,८,२८,४ ।। । यहि नोभमानसम साम वा ।