पृष्ठम्:सामवेदसंहिता भागः १.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प० २,४,८] छन्द आर्चिकः । ३ ५ ३ अथ नयमे। शुनःशेपटषिः । ३ २ ३ १ ३ १ २ 1 रेवतीर्नः सधमादइन्द्रसन्तु तुविधाजाः सुमन्तोयाभिर्मदेम ॥८ ॥ ३६ ५ र र रेवतोर्नाः। सधारमा२३४दाइ । इन्द्र२ सा२ ३४तू । तुविवा रजाः। २३मा । तो देया । भिमें २३४वा । दा५इमT६ हाइ ॥ १४ ॥ ३ 'सुमन्तः"() अम्रवन्त: यत्रं "ग्राभि:" गtभिः मदेम' इथे म ‘इन्द्र" “सवमादे’ अस्माभिमहू हर्षयुक्ते मत "गः" भस्मक ता गाचः " वत:(°) बोज्यादि धनवयः "चिवजाः" प्रभूतबलाश्च । । ‘म तु ॥ ५ ३ ३९ उत्तराचे कस्य ४,१.१ ४.१ । १६ | रेवत्यः व।जदावर्यो वा । (१) रिति भद्र मम सु द्वादश स नि२। वि ण काय; ', "→ ची ५ ष. ) इत्यस्थद ह पम , शटवन्तः, कण व न' -इत्याह । (२ *रथेभ त । बहुत ; ३.१.३४) -इति वचनादि ह रे भावः । • ४ ग्रां 9 न ग ( १ १,२६," .त अमः सु । ।२। 'तुवि-श हैं। बळ वाचे नि०३,१,२, वाऊ म : १) बल-नि०२.२.३ ॥ ४ ५क,