पृष्ठम्:सामवेदसंहिता भागः १.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ सामवेदसंहिता । [२प्र०२,१,१९ अथ दशमी। शुनःशेपो वामदेवो वा ऋषिः। १ २ २ १ २ ३ १ २ ३ २ सोमः पषा च चेतनूर्विश्वासाश्च सुक्षितीनाम । २३ २ क ९ ३ २ देवत्र रथ्योर्जता ॥ १० ॥ ४० ५ ९ १ ३ ९ A | समःपूषा। चचइतनूः। अयाय२३४वा । व र ९र २ २. २ इश्वासासुक्षिती। नाम । अयायो३४वा। दाइव- 'देवत्रा"(९) देवेषु “रथ्यः" रथाही : ‘अहिंता'() आरोह । “सोमः(३) तादृशः ‘पूष " सयैश्च(५) "विलास" सर्वास । “सचितीनां" [क्षियन्ति निवसन्तीति क्षितयः प्रजाः] शोभन | सीमापोषम गोअयं वा । (१), ‘व-म तुय पक्ष एक-अर्चयो द्वितीयासप्तम्योर्बहुलम्' इति च । १२ रय्यः, अडिन। - इति वेद न पदप्रयवित को विवरण विदथ। पदकरम ‘योः, ति' इत्येवं चिद। ‘रयोःरथशटं नव यज्ञ उयते, रहतेग कि कर्मण: रयोः स्थस्य यथ ये बोले तो परनौयजमनावत्व रयायते, तथोः यशस्य देवान् प्रति प्रापयित्रोपनौयजमानयोः ‘ति द्विवचन स्य। यमकारः (ते।' इति वि । (२) श्चन्तरिक्ष स्थो देवः, चन्द्रम:: दर्यसेनेने क्रम ११.१,४।। (५) स्थान २धः, पषं एgयति पयो भवति' इत्यादि नै:१२.२५-७ ॥