पृष्ठम्:सामवेदसंहिता भागः १.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ सामवेदसंहिता । [२ प्र०२४,८

यथाष्टमी ।
वत्सः काण्वऋषिः ।
३ २उ २ १ र २ ३ २ २ १ २ ३ १ २
अहमिद्धि पितुस्परि मेधामृतस्य जग्रह ।
३ १र २
अहं सूर्य्यइवाजनि॥ ८ ॥ ३८
२ १ र
1 अहमिद्धा५इपितुष्पराइ । मेधामृतस्यजग्रहा।
९ १ र ३. ९
अहं सूर्य्याः। इवा२३४ । हाहोइ । जनि। होइ ।
२ १ र २ १र १ १ १ १
चेइ। औडओवा२३४५६उ। वा ॥ १३ ॥३८
“पितु”(१) पालकस्य “ ऋतस्य" मयस्यापि तस्यैन्द्रस्य “मः
धाम्" अनुग्रहात्मिकां बुद्धिम् “अहम् इत्" () अहमत्र ‘परिज-
ग्रह' पठितवानस्मि नान्यः हिपयस्मात् एवं तस्मात्
“ अहं" "सूर्यः इव अजनि' स्रणं यथा प्रकाशमानः सन् प्रादुः
भवति तथा अहम जनिषम् प्रादुरभूवम् ॥ ८॥ ३८
३८ उत्तरपश्चिकस्य ७,१,५,१ । १५
I प्रजापतेः निधनकामम् सिन्धुघाम वा । ।
(९) - पितुः, कणम्य सकाशात्' इति वि० ।
(२.२) 'त् वि द्वावपि पाद ए”-इति निः।