पृष्ठम्:सामवेदसंहिता भागः १.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०२,४,७] _ छन्दशार्चिकः । ३५१ अथ सप्तम ।। २ १र २र ३ १२ २ २ १ २ २ २ इष्टा होत्रा अदृक्षनेन्द्र वृधन्तो अध्वरे । १९ २ ३ १ र २ अच्छावभृथमोजसा ॥ ७ ॥ ३७ ५ र ४ ५ ४ ३ [ इष्टाक्षेत्राः। अख३४गा। इन्द्रवृधा । ते १ २ ५ ५ ३३ २३ध्वा२३४राइ । अच्छाइवोभू। थमो३५साद्द५ ।। ए३। उदधिर्निधा१ः॥ १२ ॥ ३७ "अबरे" अस्मदीये यने "वृधन्तः" हविर्भिरिन्द्रं वईधन्तः "" ममश्वाकः " इ ष्टःइष्टवन्तः यागं कृतवन्तः "हुत्र होत्रकाः “अवभृशम्" (?) सुत्याभिवसम् "घअच्छ" अभि प्रति । "अजस " स्व-तेज म महिताः "इन्द्रम्" "अमृक्षत" व्यसृजन् ।) । यावदवभृथसमाप्ति हुत्रका यजन्तोति ॥ ७ ॥३७ । इष्टाहत्रयम् अप्सरसं वा अपांनधि वा। (क) प्रधान । इतिष इन स ध्वभश-म अ जं कर्भ करतेतसि०५ । ( ': थाम् ऋत्विजश्चर् १८ 9िथः: ‘1 पश्यन। १न च। । अन्य इत्यर्थःRः 'चम व मन' विअत द न्यर्थः न वि० ॥ । ५ ५