पृष्ठम्:सामवेदसंहिता भागः १.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४८ सामवेदसंहिता । [२प्र० २,१,५ २ २ मघो२३४नाम् । युक्तवहाः। रथा३ । न२मा२३४ ५ग र औडवा। ऊ२३४पा ॥ ८॥ ५ र २ १ ऽर १र र र १ ५ ५ II गौर्धयतिमरुताद्दमे । श्रवस्युर्मारतामघोनारम् । इवार३इइ । युक्तवा३न्होः । उहुवाच ।। ३ ३ १ रथानाम्। ऐ२३होवा। ३५इ । डा ॥ ८ ॥ ३५ “मघोनां " धनवतां ‘मरुत'()+माता" निर्मात्री “गौः"() पृश्रिरूपा पृश्निर्वै पयसो मरुतो जाता इति श्रुतेः ; गौमध्य मिका वाक्२), तथैव मध्यमस्थाने मरुतामपि वर्तनात्(५), तेषां + I, श्रुव। श्व । (१) -- मरुतो यन्तरोत स्थान गण विशेषः । तथा च नेक कम् ‘अथातोमथस्थामा देयगणनं षां मगतः प्रथम मिनो भयनामरुतो भितरविणणे वा मितगेचिन । व महद्वनति य' इत्यादि ११,२.१ । (२). "गेणीब्याता तस्यैष भवनि * * वगर्थेष विधथते, त प्रान्माध्यमिक वाचं मन्यते'.६fत नैरुक्तम ११.२.६ ।। (२। 'वतुर्थं द्वि वचो वदसि परा पश्यन सध्यमा वै भरीति टिक मिस्रमः तत्र गेरिति भभिक वचोऽभिधानम् । वक पद घन्तरितभागिय म परिगणि निधशरैौ, नेरुक्रश्च मदाहरण वर्णितम् नद्यथा । -"वागर्थेषु विधोयते, तस्मान्मध्य मिक बानं मन्यने, वर् व्याख्याता तस्य एषा भवति । ‘यद् वदन्त्यविचेत नानि राथं देवानां निषसाद मन्द्रा चतसोवदिशऊर्ज‘ दुदुहे पयांसि कचिः दभ्यः परमं जगाम (,११२)यदु वाग्वदन्यविचेतनानि अविज्ञातानि-इत्यपि ११,२,०। घोषा माध्यमिका"-इत्येवमादि च ११,,८ ।। (४) 'गः' इति निघण्टु देवनक गटे मध्यम स्थानभानिए इनषष्ठितमम् पदम् 'मनःइन त वेब मनक्रि श समम् ।