पृष्ठम्:सामवेदसंहिता भागः १.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० २,४,५J छन्दआर्चिकः । ३ ४ ७ अथ पञ्चमी । विन् पूतदक्ष* वा ऋषिः । २ १ २ गौर्धयति मरुता श्रवस्युर्माता मघोनाम। ३ २ । ३ । २ यक्त वह रथानाम ॥ ५ ॥ ३५ ३ रापा२३ः। वा ता२३४माः । तत्रापूपा३ । पूरपार ५ र ने २ १ ३ ११ १ १ ३४औद्देवा। भवत्सच२३४५ ॥ ७ ॥ ३४ ॥ ५ र । गौर्बयाइए। तिमरुताम्। अवायुर्मः। ता

यत्" इमं लोकं प्रापयति । ‘तत्र तदानीं पूषा' पोषको देवः “सचा भुवत् ” इन्द्रस्य सहाया भवति ॥ ४ ॥

३४

  • 'पूतदक्षणः इति वि ९ पाठः ।।

(३) --कन्नममन्यं न्नड (३.४. १ ।। (४) -'नय तत् स्थाने -इति वि० ।। (५) -श्रम थम्थानदे वन द प्रभो देवः"पथ पथन सत् एषा भवति". यदि च नैक क्न् (१२.२,२।। (४) -मचेति भइर्थव्यय, भवदिति लेटोल पम् ।