पृष्ठम्:सामवेदसंहिता भागः १.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२
सामवेदसंहिता

द्वितीयस्त्रऽपि प्रग्रथनेन बार्हतं तृचं सम्पाद्य सामदयावी माहृत्त षड् ख् हत्थोभवन्ति ; चतुर्थो-मूत रथन्तरसमार्थं पूर्ववर्णकोक्तरीत्या प्रग्रथने सति ककुभावुत्तरे भवतः ; प्रथ मा त स्वतःसिद्-वृहतो, तत्र सप्तदशस्तोमे सति पञ्च वृहत्य द्वादश ककुभव सम्पद्यन्ते ; (तस्य च स्तोमस्य विधायकं ब्राह्म णामवमास्त्रायते ()-- ‘पञ्चभ्योहि ङ्करोति स तिसृभिः स एकया स एकया, पञ्चभ्योहिङ्करोति स एकया स तिसृभिः स एकय, सप्तभ्योहि दुरोति स एकया स तिसृभिः सतिसृभिः इति (२), अयमर्थः-- एका स्वतःसिव व हतो, प्रग्रथिते थे ककुभबित्येवंविधस्त चस्त्रिभिः पथ्यायै रावर्तनयःप्रथमे पर्याये विधं हतो गातव्य, सकृत् सकृत् ककुभो; द्वितीये पर्याये सद् वहतो, त्रिवारमनन्तरा ककुप् सकृदया; हातोये पर्याये --सऊद् वहतो, विस्त्रिः ककुभविति ; हिङ्करोति हि झरोप लचितं गानं कुर्यादियथः । ) तदेवं ह्यतोय-सुत-व्यतिरिक्तेषु षट्स मुक्तेषु त्रयोविंशतिर्गायत्त्रयः पञ्चचत्वारिंशद् ह ह त्यो इदश ककुभः सम्पन्नाः ; तत्र ककुप् अष्टाविंशत्यक्षरा तस्य षोड़शखरे गायत्रो पादद्वये योजिते चतुश्चत्वारिंशल्लक्षरा त्रिषु के । (२}ण्यमाणस्य द्विजोथप्रपाठक-सप्तम-खण्डे । (२)-सम्नदरसमय मन्नविद्युतयो भवन्ति, द्विधा दश खन्ना, द्विधा ,सप्त स्थित, अथ तो, भा, सर्वविल बणा चेति ; तत्रेषु , थोषपये सने नि दम् च वन• चेति धाभिति विप्र ” इसने त्यभिधाना। स्पष्टचैतत् समस नव भन्नड Gण्डे ष । (९)-सर्वमेतत् स्फुटं विधीयते ताऊ, इष्यते घोरर्षिके मोयते बोझशने।