पृष्ठम्:सामवेदसंहिता भागः १.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२
सामवेदसंहिता ।

स पवते ; अनया दिशा द्वादशानां ककुभां त्रिष्टुप्त्व-सम्पादनाय चतुर्विंशतिर्गायत्रीपादायोजनीयाः; तथासत्यर्थ गायत्त्ररोगताः , पञ्चदश गयघोऽवशिष्यन्ते ; तासां पञ्चचत्वारिंशत् पादः तांच तवतषु वहतीषु संयोज्य त्रिषुभः सम्पादनीयाः, तप्त एताः पञ्चचत्वारिंशत्, ककुप्सु निंयत्राः द्वादश । द्वतीये सक्ती स्वतःसिद्धास्तिस्त्रः-इत्येवं प्रग्रथन-पलं षष्टि-स्त्रिष्ट भइसरा-ग्रन्थे समानताएव लभ्यन्ते । उत्पत्ति-ष्ठ हत्यानयने तु प्रकरणान- तानां तावतीनामलाभात् प्रकृत-हामाप्रलत-कल्पने प्रसज्या ताम् । तस्मात् त्रिष्टुभः षष्टिरित्येतद्दृहतीप्रग्रथनस्य लिङ्गम् । प्रग्रथन-प्रकारस्त्वभिधीयते-‘पुनानःसीमेत्यस्या। वहत्याश्चतुर्थो-पादं पुनरूपादाय हिरभ्यस्य ‘दुहानउधर्दिव्यमित्यस्याविष्टारपङ्के पूर्वा- धेन संयोजयेत् , सा वहतो भवति; एतदीयं चतुर्थं पादं हिरव्य स्योत्तरार्ध नयोजये , सापि वहतो भवति ; तस्माद् यौधाजय रौरवयोः वहत्यौ उत्तरे प्रग्रथनीये । एवं नौधस-कालेययोरपि द्रष्टष्यम्"२' इति(')॥ ढतीयवर्णकम् -२१२ ‘श्यावाश्नांधीगवेऽनुष्टया नये ग्रथ्यतेऽथवा। युरेव लिङ्ग जगती चतुर्विंशतिकीर्तनम् । इदमानयतुं ‘पञ्चछन्दाआवापः आभवः पवमानः सप्तसामा, गायत्रसंहिते मायने हृचे भवतः, श्थाबाखांधोगवे आनटुभे यचे भवतः , उणिहि सफ५ ककुभि पोकलम्,कावमन्यं जगतीषु:इति। अयमर्थः- अस्ति ठतोथ-सवने पवमानः आर्भव-संज्ञकः, तस्मिन् पञ्च सूक्तानि, सप्त सामानि; ‘स्वादिष्ठया मदिष्ठ'-त्येकं सूक्तम् ((८५) - एतयेिनैतत-पर्व-भेष्ठायां भमानमैच।व विवेश । १)