पृष्ठम्:सामवेदसंहिता भागः १.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१
सामवेदसंहिता ।

विदद्वसुमिति | प्रगाथरूयं चतुर्थं, तत्रापि वहतीपंक्रयी (। एवमन्यस्मिन् सवने सप्त सुक्तानि (२) । तेषु () नव सामानि गेयानि ; प्रथमे सूक्त गायत्वमामहीयवं चेति के सामनी (), द्वितीये रौरवं योधाजयं च, तृतीये औशनम्, चतुर्थे रथन्सरम्, पञ्चमे वामदेव्यम्, षष्ठे नौधसम्सप्तमे कालेयम्()। तत्त्र, प्रथम सूक्तस्य सामद्वयनिष्पत्तये हिरावृत्तावाश्रयभूता ऋचः षड्गायत्त्र-भवन्ति, पचम-सुत-गता वामदेव्यसामाश्रय-भूताः तिस्रः ऋचः सप्तदश-स्तोमसिद्दीर्थमावर्धमानाः सप्तदश गायत्त्र-इत्येवं मिलित्वा त्रयोविंशतिर्गायत्त्रयः, षष्ठे सूती बहती-पक्तये प्रग्रथनेन बार्हतस्तु च भवति, तथा सप्तमेऽपि, तत्रोभयत्र सप्तदशस्तोमे सति चतुस्त्रिंशद् बृहत्योभवति ; -


(१)--‘तरोभिर्वे’ ति तृती, "नघंटुभ"-इति पक्ति । (९)--यथाय मध्यन्दिनं सवने इमानि सप्त भूतानि, नयैव प्रातःसवमादावपि अन्यान्य-भूतानि, ताण्ग्रादि शमनादवगन्तव्यानि। (२)-प्रदतेिषु सप्तसु मूक्तेषु । (४-थये च ऋचीनग्राम चनिनेच ऋचे रतत्स। म गातव्यमित्यादिकमै मरुपत रब गच्छदौ भितम्, तथाहि--“ उधातेजातमन्धमर्दयोगायवोभयमि"। न (१५) इत्यदिक प्रत्येकस्य विधायकम् । (४)–श्चमीथवादिकालेथान्नान्यो मामागि ऊरगनार ’ न एकादिक्रमेण । झुन।नि ; गायय' नु न कापि जीन-प्यं सुपूति भमुपलभ्यते, परम् ‘उचाने जान सोम्-त्यादिकं गरु-मुखादनु ,तमस्यमाकम् , ततस्तत् भारदकमिव गनयन्या- तिरिक्तमिति ज्ञायते । अपिच ऊढप्रन्यं कचिदेकं कचिङ ‘उघं तिमूतमूलकानि इत्यवं -- द्वाविंशति-भ्रमानि दृश्य में , परं तेषु गाथा लक्षणभD, गायत्रदि-लक्षणन्तु तापत्राणदवशन्नयम्। तथाहि, तक षष्ठ-हनीयखर्च -"धष्ठाचंग सायमी नवश्रो हिङ्कारः" इत्येवमादिः ।