पृष्ठम्:सामवेदसंहिता भागः १.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०
सामवेदसंहिता

स्त्रिशूभमाध्यन्दिनं सवनम्’-इति, अयमर्थः - रौरवयौधाजय- नामके सामनी माध्यन्दिने सवने गीयेते, तस्मिंश्च सवने विंटुप्छन्दस्काऋचः षष्टिर्भवन्तीति, सेयं घटिसंख्या प्रग्रथन पक्षे उपपद्यते । तथाहि माध्यन्दिने सवने पवमान एकः (), पृष्ठस्तोत्राणि चत्वारि () । पवमाने द्रौणि सूक्तानि ()- ‘उच्चते जातमित्येकं सूतम्, तत्र गायत्त्रयस्तिस्रटचः ( ५ ) ; पुनानःसोमेति द्वितीयं सूक्तम्, तच्च प्रगाथरूपम् तत्र पूर्वा (५) कहती, उत्तरा (१) विष्टरपंक्ति ; ‘प्रतुद्वपरि कोशमिति तृतीयं सूक्तम्, तत्र त्नियुभस्तिस्रः ()। पृष्ठ स्तोत्रेषु ‘अभित्वारेति प्रगाथम्यं प्रथमं सूक्तम् तत्र पूर्वां (१) वहती, उत्तरा () विटारपक्तिः; ‘कयानश्चित्रइति द्वितीयं, तत्र तिस्रः गायत्त्राः (१०) ; वदस्ममृतीषहमिति द्वतीयं प्रगाथरूपं, तत्र वहतो-पंक्तयौ (११) ; ‘तरोभिर्वा (९) स्तोम विशेषःमन्त्ररूपादिकमनुपद वक्ष्यति । (२)-तानि च सूक्तरूपाणि, तान्-प्रथम-प्रपाठके दशम-परस्तात् विहितानि । (२)--उत्तरार्चि क-प्रयस-प्रपाठकस्याधम मचम-दशम-रूपाणि । (४)-"उचातेजा" १, ‘मनइन्द्रा",‘श्नाविश्व"२-इति नि-प्रतीकाः । (५)-- ‘पुनानः समधारयेत्यादिः । (१)•'दुआन उधर्दिव्यमित्यदः । (४)‘प्रतुद्रव" , “'खायुधःपषते"२, “ऋषिविप्रः" । (८) ‘अभि त्वा शूर मीठमः इत्यया । (९)kग त्वा बां अन्यदयः" -इत्याद्य। (१०) "कथानर्विचा"१, ‘केल्यासत्यभदनाम्२, "अभीपुः। (११) "बोदमुनी" इति सूती, ‘युवं सुदा' इति पंति ।