पृष्ठम्:सामवेदसंहिता भागः १.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९
सामवेदसंहिता ।

पाठः सार्थोभवति; नचैवं कदुबुत्पत्ति-वैयमिति शङ्कनीयम्, वाचस्तोमे तदुपयोगात् ; तस्मात्र कापि प्रग्रथने अनुपपत्तिः” ९८-इति द्वितीयं वर्णकम्--"यौधाजये रौरवे च हद्दत्योरागमोy घषा । ग्रथनं पूर्ववत् पक्षौ षष्टि-लिङ्गमिहोच्यते । इदमात्र यते-रोरवयौधाजये बाते तृचे भवतः’ इति () अयमर्थः-- रौरव नामकं किञ्चित् साम (९), तथा, यौधाजयनामकम् परम् ( ) ; तयोः साम्नोर्वं छन्दस्स्तचश्राथयझति ; उत्तरा- ग्रन्थे () त तस्य साम-द्वयस्याययएकः प्रगाथः आम्नातः () तस्मिंश्च प्रगाथे ‘पुनानः समित्यसाहाय् प्रथमा, सा च बहती ; दुहानउधर्दिव्यमिति द्वितीया, सा तु विष्टारयंति ; तामेतं विष्टारपंक्तिमपनीय तस्याः स्थाने उत्पत्ति वहत्यौ है ऋचौ आनेतव्ये () इति पूर्वपक्षः । बहती विष्टरपंक्तयेः प्रग्रथन विशेषे ण वे वहूत्याव त्तरे सम्पादनीये इति राज्ञान्तः । तत्त्र भयत्र युक्तिः ‘पूर्वन्यायेन द्रष्टव्या । लिङ्गत्वेवमानयते‘षष्टि- (९)-प्रयमेतत् नायठे मनमप्रपाठकोय तृतीयखण्डे, परं शाखाभे दो पाड- भदः । (२)-ऊहान प्रथमप्रपाठकोय द्वितीयं माम ।। (२)-ऊशनस्य प्रथमप्रपाठकीयतृतीयं मम । (४)-इयोः माभएकएवं तृचः चाधा, वरनमादि-भेदात् नाम-, पतद्धि नाथक--तोयविधानात् प्रमाणम्, कद प्रथमे द्वितीय टी।यममर्देन स्टम । (५)-प्रथम-प्रपाठके भ्रष्टम दृक्तादनन्तरम् ।, (९)--कर्परव दृश्चत्वं न गुरौ प्रंशतयदत्यर्थःतथाच यूषः सम्पयेन, मान खिरभ्यभीषि ज्ञकः।