पृष्ठम्:सामवेदसंहिता भागः १.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८
सामवेदसंहिता

वत्समातरमभिवीक्ष्य हिमिति शब्दं करोतीति । न केवलं लिङ्ग मात्रेण प्रग्रथनं, किन्तु छन्दोगानां प्रसिद्धाषि; ते चैवं स्मरन्ति ‘काकुभः प्रगाथः-इति । किञ्च प्रगाथ-शब्दायेंपर्यालोचनेनापि ग्रथनं गम्यते - प्रकर्षेण ग्रथनं यत्र स प्रगाथःप्रकर्षो नाम आनताहपाठादधिक्यम्, तच्च पूर्वोक्तरीत्या पादभ्यासपुरः सरसृगन्त-सम्पादनेनोपजायते । तस्मान्नोत्पत्ति-ककुभी ग्री तच्ये, किन्तर्हि ? प्रग्रथनेन हे उत्तरे ककुभौ सम्पाद्य तासु तिसृषु रथन्तरं गातव्यम् (९, तथा वहदपि ()एवं सति पंत ः (१)--तथाच पणतु तावत् , कर्तुशानस्थादिमं साम । २ ऽ २ र १ र र “श्राभिवारनोनुमोवा। आ दुग्धाइव धेनव इशन मस्य जगतः। 'भुवा३र्दशम्। प्रायशो नमायि । द्रा३ । सूयु२३४या। श्रवाई । ङ उवा (इति प्रथमांश)। ईश वा । नामिन्द्र सुस्थषो न त्वा वा® अन्योदिवियः। नेपा२३र्थिवः। नजातीना२३३ । नयिव्या२३४ता। श्रवाई। हाउवा (इति द्वितीयांश)। नजोवा। तोनज निष्यते अश्वायन्तो मघवन्नि। द्रवाजिना। गव्यन्त १ र २र १ २ ९ स्व२३हा२ । आवामा२२४द्द । श्रीवाई । ज्ञउवा । (इति हृतीयांशः॥ (१) -ॐ शामय प्रथमप्रपाठ के पचमं मास ।